पुनरावृत्ति परीक्षा (रिविजन टेस्ट) 2020

कक्षा : नवमी (9वीं)

विषय :- संस्कृतम्

 

प्रश्न: 1 उचितविकल्प चित्वा लिखत-

(क) वृक्षस्योपरि पदे सन्धिः अस्ति -

(अ) गुणसन्धिः  

(ब) दीर्घसन्धिः       

(स) वृद्धिसन्धिः

(द) अयादिसन्धिः

(ख) कक्षा+अभ्यन्तर:  इत्यस्य सन्धिपदम अस्ति -

(अ) कक्षभ्यन्तरः

(ब) कक्षाअभ्यन्तरः    

(स) कक्षोभ्यन्तरः     

(द) कक्षाभ्यन्तरः

(ग) अधोलिखितेषु व्यञ्जनसन्धिः अस्ति -

(अ) तदनन्तरः  

(ब) पावकः     

(स) कपीशः     

(द) इत्यादिः

(घ) एकैकः पदे सन्धिः अस्ति -

(अ) गुणसन्धिः

(ब) दीर्घसन्धिः  

(स) वृद्धिसन्धिः

(द) अयादिसन्धिः

(ङ) मनोहरः पदस्य सन्धिविच्छेदः अस्ति -

(अ) मनः+हरः   

(ब) मनो+हर:        

(स) मनस्+हरः  

(द) मन+हरः

उत्तर- (क).(अ) गुणसन्धिः

(ख).(ब) कक्षाअभ्यन्तरः

(ग).(अ) तदनन्तरः

(घ).(स) वृद्धिसन्धिः

(ड).(अ) मनः+ हरः

 

प्रश्न: 2. उचितविकल्पं चित्वा लिखत -

(क) रोदितुम् इतिपदे प्रत्ययः अस्ति -

     (अ) तव्यत् (ब) अनीयर्     (स) तुमुन्  (द) शतृ

 

(ख) अधोलिखितेषु विलोक्य इति पदे प्रत्ययः अस्ति -

     (अ) ल्यप्  (ब) शतृ   (स) अनीयर्     (द) शानच्

 

(ग) शयित्वा पदे प्रत्ययः अस्ति -

     (अ) क्त्वा  (ब) ल्यप्   (स) अनीयर् (द) शतृ

 

(घ) तमप् प्रत्ययः अस्ति -

     (अ) प्रियतरः     (ब) मधुरतमः (स) गुरुतरम् (द) बलवत्तरः

उत्तर- (क). (स) तुमुन्  (ख). (अ) ल्यप्  (ग). (अ) क्त्वा   (घ). (ब) मधुरतमः

 

प्रश्न: 3. उचितविकल्पं चित्वा लिखत -

(क) गच्छति पदे लकारः अस्ति -

(अ) लट्लकार:

(ब) लङ्लकार:   

(स) लोट्लकारः

(द) लृट्लकारः

(ख) अवर्षत् पदे लकारः अस्ति -

(अ) लट्लकारः

(ब) लङ्लकारः   

(स) लोट्लकारः

(द) लृट्लकारः

(ग) भवन्तु पदे पुरुषः अस्ति -

(अ) प्रथमपुरुषः  

(ब) मध्यमपुरुषः 

(स) उत्तमपुरुषः  

(द) नञ्तत्पुरुषः

(घ) मन्यतेः इत्यस्य पदमस्ति अस्ति -

(अ) परस्मैपदम्

(ब) आत्मनेपदम् 

(स) अन्यपदम्  

(द) उभयपदम्

(ङ) लृट्लकारः उदाहरणम् अस्ति -

(अ) पास्यति    

(ब) पश्यति     

(स) लिखन्तु    

(द) क्रुध्यति

उत्तर- (क). (अ) लट्लकार:

(ख). (ब) लङ्लकारः

(ग). (स) उत्तमपुरुषः

(घ). (ब) आत्मनेपदम्

(ड). (ब) पश्यति

 

प्रश्न: 4 उचितविकल्पं चित्वा लिखत -

(क) अधोलिखितेषु तुमुन् प्रत्ययः अस्ति -

(अ) पठित्वा    

(ब) क्रीडितुम्    

(स) हसितवान्  

(द) गतः

(ख) दत्वा पदे प्रत्ययः अस्ति -

(अ) त्वा  

(ब) क्त   

(स) क्त्वा 

(द) ल्यप्

(ग) क्तवतु प्रत्ययस्य उदाहरणम् अस्ति -

(अ) कृतवान्    

(ब) खादितः    

(स) कर्तुम् 

(द) हसित्वा

(घ) अधोलिखितेषु शतृ प्रत्ययः अस्ति -

(अ) खादितवान्  

(ब) सेवमानः        

(स) पठन्

(द) गमनीयम्

उत्तर- (क). (ब) क्रीडितुम्

(ख). (स) क्त्वा

(ग). (अ) कृतवान्

(घ). (ब) सेवमानः

 

प्रश्नः 5 श्लोकपंक्तिपूर्ति कुरूत -

1. प्रियवाक्यप्रदानेन ........................ ।

2. गुणेष्वेव हि कर्तव्यः...................  |

उत्तर- 1. सर्वे तुष्यन्ति जन्तव: |

2. प्रयत्न: पुरुषै: सदा |

 

प्रश्नः 6 उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पंचमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत -

(यथा-मूषकः बिलाद् बहिः निर्गच्छति)

1. जन..........बहिः आगच्छति। (ग्राम)

2. नद्यः ................निस्सरति । (पर्वत)

3. बालक: ..............बिभेति। (सिंह)

4. ईश्वर: .....................त्रायते। (क्लेश)

5. प्रभुः भक्तं .................निवारयति । (पाप)

उत्तर- 1. ग्रामात्

2. पर्वतात्

3. सिधांत्

4. क्लेशात्

5. पापात्

 

प्रश्न: 06 अधोलिखितप्रश्नानाम् उत्तराणि एकपदेन लिखत -

1. कविः कां सम्बोधयति ?

उत्तर- वीणां

2. स्वर्णकाकः कान् अखादत् ?

उत्तर- तन्दुलान

3. कुम्भकारः घटान् किमर्थ रचयति ?

उत्तर- जीविकार्थ

4. जीमूतवाहनः कस्य पुत्रः आसीत् ?

उत्तर- जीमूत केतो:

5. वित्ततः क्षीणः कीदृशः भवति ?

उत्तर- अक्षीण:

6. कः तन्द्रालुः भवति ?

उत्तर- भ्रान्तोबाल:

 

प्रश्नः 7 अधोलिखितशब्दानां रूपाणि त्रिषु वचनेषु लिखत -

1. बालक - पञ्चमी विभक्तिः

उत्तर-           बालक-    पंचमी          विभक्ति :

विभक्ति-   एकवचन   द्विवचन   बहुवचन

पंचमी    बालकात्   बालकाभ्याम्     बालकेभ्यः

2. गुरु - द्वितीया विभक्तिः

उत्तर-           गुरू-      द्वितीया   विभक्तिः

विभक्ति   एकवचन   द्विवचन   बहुवचन

द्वितीया   गुरूम्           गुरू       गुरून्

3. शाला - चतुर्थी विभक्तिः

उत्तर-           शाला-          चतुर्थी          विमक्ति:

विभक्ति   एकवचन   द्विवचन   बहुवचन

चतुर्थी          शालायै         शालाभ्याम् शालाभ्यः

 

4. कवि - द्वितीया विभक्तिः

उत्तर-            कवि         द्वितीया   विभक्ति:

विभक्ति   एकवचन   द्विवचन   बहुवचन

द्वितीया        कविम्          कवि      कविन्

 

प्रश्नः 8 अधोलिखितेषु गद्यांशद्वयं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत -

(1) पुरा कस्मिंश्चित् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत। तस्याः च एका दहिता विनम्रा मनोहरा चासीत्। एकदा माता स्थाल्यां तण्डुलान् निक्षिप्य पुत्रीम् आदिशत्। सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। किञ्चित् कालानन्तरम् एको विचित्रः काकः समुड्डीय तस्याः समीपम् अगच्छत्।

(क) ग्रामे का अवसत् ?

(ख) दुहिता कीदृशी आसीत् ?

(ग) माता पुत्रीम् किम् आदिशत् ?

(घ) काकः कुत्र आगच्छत् ?

(ङ) कालानन्तरम् इत्यस्य सन्धिविग्रहं कृत्वा सन्धिनाम लिखत ?

उत्तर- (क) ग्रामे एका निर्धना वृद्धा स्त्री पवस्त् ।

(ख) दुहिता विनम्रा मनोहरा चासीत्।

(ग) माता स्थाल्यां तण्डुलाना निक्षिप्य पुत्रीम् आदिशत्। ङ्के

(घ) काकः समुड्डीय तस्याः समीपम् अगच्छत।

(ड.) काल+अनन्तरम् दीर्घ सन्धि ।

 

(2) अस्ति हिमवान् नाम सर्वरत्नभूमि: नग्रेन्द्रः। तस्य सानो: उपरि विभाति कञ्चनपुरं नाम नगरम् । तत्र जीमूतकेतुः इति श्रीमान् विद्याधरपतिः वसति स्म। तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः। स राजा जीमुतकेतुः तं कल्पतरुम् आराध्य तत्प्रसादात् च बोधिसत्वांशसम्भवं जीमूतवाहनं नाम पुत्रं प्राप्नोत् ।

(क) नगेन्द्रः कीदृशः अस्ति ?

(ख) कञ्चनपुरं कुत्र अस्ति ?

(ग) कञ्चनपुरनगरे कः वसति ?

(घ) जीमूतकेतोः गृहोद्याने कः स्थितः ?

(ङ) जीमूतवाहनस्य पिता कः ?

उत्तर- (क) नगेन्द्र : सर्वरत्नभूमिः अस्ति

(ख) हिमवान् नाम सर्वरत्न भूमिः नगेन्द्र सानोः उपरि विमाति कंचनपुरं नाम।

(ग) कंचनपुरनगरे जीमकेतुः वसति।

(घ) जीमूतकेतोः गृहद्योने कल्पतरूः स्थितः ।

(ड.) जीमूतवाहनस्य पिता जीमूतकेतोः ।

 

प्रश्नः 9 अधोलिखितेषु पद्यांशद्वयं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत -

(1) पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः।

नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ।।

(क) नद्यः स्वयमेव किं न पिबन्ति ?

(ख) वृक्षाः किं कुर्वन्ति ?

(ग) के सस्यं न अदन्ति ?

(घ) सतां प्रकृतिः कीदृशी भवति ?

(ङ) वारिवाहाः इति पदस्य कः अर्थः ?

उत्तर- (क) नद्यः स्वयमेव नाभ्यः न पिबन्ति ।

(ख) वृक्षाः फलानि कुर्वन्ति।

(ग) वारिवाहः सस्यं न अदन्ति।

(घ) सतां प्रकृति परोपकाराय भवति।

(ड) दिशानुशाणम्।

 

(2) गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः ।

आस्वाद्यतोयाः प्रवहन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः ।।

(क) गुणाः केषु भवन्ति ?

(ख) गुणाः निर्गुणं प्राप्य के भवन्ति ?

(ग) नद्यः किं प्रवहन्ति ?

(घ) नद्याः जलं समुद्रमासाद्य कथं भवति ?

(ङ) प्राप्य इति पदे कः प्रत्ययः ?

उत्तर- (क) गुणाः गुणज्ञेसु भवन्ति।

(ख) गुणाः निर्गुणं प्राप्यवोतयाः प्रवहन्ति ।

(ग) नद्याः आस्वाद्यतोयाः प्रवहन्ति।

(घ) नद्याः जलं समुद्रमासाघ भवन्त्यपयोः भवति।

(ड) ल्यप् प्रत्यय।

 

प्रश्न: 10 युग्ममेलनं कुरूत -

(अ)                 (ब)

(क) सरस्वती              तीरे

(ख) आम्रम्          समीरः

(ग) पवनः           वाणी

(घ) तटे             रसालः

 

उत्तर-

(अ)                 (ब)

(क) सरस्वती              वाणी।

(ख) आम्रम्          रसालः।

(ग) पवनः            समीरः। 

(घ) तटे             तीरे। 

 

 

प्रश्न 11 अधोलिखितानां शब्दानां विलोमशब्दं पाठात् चित्वा लिखत-

1. पश्चाद् ...............................

2. हसितुम् ...............................

3. अधः        ...............................

4. सूर्यास्त:      ...............................

उत्तर-

(1) पूर्वम्।

(2) रोदितुम्।

(8) उपरिः।

(4) सूर्यादयः ।

 

प्रश्न: 12 अधोलिखित प्रश्नानाम् उत्तराणि एकवाक्येन लिखत -

1. निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत् ?

2. कालः कस्य रसं पिबति ?

3. जन्तवः केन तुष्यन्ति ?

4. बालः कदा क्रीडितुम् अगच्छत् ?

उत्तर- (1) निर्धनायाः वृद्धायाः विनम्रा मनोहरा च आसीत्।

(2) क्षिप्रम् अक्रिमाणस्य आदानस्य प्रदानस्य कर्तव्य च कर्मणः तद्रसं कालः पिबति

(3) जन्तवः प्रियवाक्य प्रदानेन तुष्यन्ति।

(4) बालः पाठशालागमवेलायां क्रीडतु निर्जगाम ।

 

प्रश्न: 13 प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकात् कण्ठस्थीकृतं सुभाषितद्वयं लिखत-

उत्तर- वृतं यत्नेन संरक्षेद् वित्तमेति च यति च।

अक्षीणो विततः क्षीणो वृतवस्तु हतो हतः ।।

 

प्रश्नः 14 स्वस्य मित्रस्य कृते भगिन्याः पाणिगृहणसंस्कारम् आमन्त्रयितुम् एकं पत्रं संस्कृते लिखत -

उत्तर-14

भोपालम्

20/02/2021

प्रिय मित्रम् मोहितः,

सप्रेम नमः

इदं ज्ञात्वा प्रसन्नो भविष्यति यत भगवत्कृपया मम भगिन्याः सहदृश्यः विवाहः अस्य नासस्य विशतितम्यां तारिकायां भविष्यति।

अहं त्वां सादरम् आगच्छति। अतः भवान सपरिवारः समागत्व विवाहोत्सर्व भागं गृहणातु।

कार्यक्रमः

31/02/2021    सामवासरे सायम्          सप्तवादने

          वस्थामाय            स्वागतुम्

01/03/2021    मडलवासरे प्रातः      पंचवादने

संवृछदया            प्रतिगृहगनम्

तव मित्रम्

पवनः

सी/421,

शिव नगरम् भोपालम्,

मध्यप्रदेश

 

प्रश्न: 15 अधोलिखितेषु पदयुग्मेषु विशेष्य-विशेषणपदं पृथक्-पृथक् चित्वा लिखत -

विशेषणम्       विशेष्य

(क) खिन्नः बालः -    ...............     .............

(ख) पलायमानं श्वानम् - .................   ...............

(ग) प्रीतः बालक: -    ...................        ....................

(घ) स्वादूनि भक्ष्यकवलानि - ............... ...................

(ङ) त्वरमाणाः वयस्याः -     .............  ..................

 

उत्तर-               विशेषणम्       विशेष्य

(क) खिन्नः बालः -    ....... खिन्नः...... ...... बालः........

(ख) पलायमानं श्वानम् -     ...... पलायमानं.....         ...... श्वानं....

(ग) प्रीतः बालक: -    ..... प्रतिः......        ..... बालकः.......

(घ) स्वादूनि भक्ष्यकवलानि - ..... स्वादनि...... ....... भक्ष्यकवलानि......

(ङ) त्वरमाणाः वयस्याः -     .... त्वयमाणाः..... ..... वयस्याः....

 

प्रश्नः 16 अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयात-

यथा- सः पाठं पठति

(क) नद्यः आस्वाद्यतोयाः सन्ति ।

(ख) सः सदैव प्रियवाकयं वदति।

(ग) त्वं परेषां प्रतिकूलानि न समाचरसि ।

(घ) ते वृत्तं यत्नेन संरक्षन्ति ।

(ङ) अहं परोपकाराय कार्य करोमि।।

उत्तर-

(क) नद्यः आस्वाद्यतोयाः भवन्तु।

(ख) सः सदैव प्रियवाक्यं वदतु।

(ग) त्वं परेषां प्रतिकुलानि न समाचार।

(घ) ते वृतं यत्नेन संरक्षतु।

(ड.) अहं परोपकराय कार्य करवणि।

 

प्रश्न: 17 अधोलिखित-मञ्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत -

(गृहव्यवस्थायै, उत्पादयेत्, समर्थकः, धर्मयात्रायाः, मङ्गलकामनाम्, कल्याणकारिणः)

यदा चन्दनः स्वपत्या काशीविश्वनाथं प्रति................... विषये जानाति तदा सः क्रोधितः न भवति यत् तस्याः पत्नी तं..................कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते ................................ कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात्........................... भवन्तु। मार्गे काचिदपि बाधा तव कृते समस्यां न ..........। एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः ........................... आसीत् ।

उत्तर-  यदा चन्दनः स्वपत्या काशीविश्वनाथं प्रति...... धर्मयात्राया..... विषये जानाति तदा सः क्रोधितः न भवति यत् तस्याः पत्नी तं ….. गृहव्यवस्थायै……. कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते ...... मड.गलकामनाम्...... कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् ….. कल्याणकारिणः ….. भवन्तु। मार्गे काचिदपि बाधा तव कृते समस्यां न ….. उत्पादयेत् …..। एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः .... समर्थक..... आसीत् ।

प्रश्न: 18 अधोलिखितेषु एकं विषयं स्वीकृत्य दशवाक्येषु सरल-संस्कृत-भाषायां निबन्धं लिखत-

(1) उद्यानम्        

(2) उत्सवः     

(3) संस्कृतभाषायाः महत्त्वम्

(4) विद्यालयः

 

उत्तर- 18

(1) उद्यानम्

मम गृहस्य समीपम् एकम् उद्यानमस्ति। उद्यानस्य हरीतिमां विलोक्य जनाः प्रमुदिताः भवन्ति । अत्र बहवः वृक्षाः सन्ति। सर्वे वृक्षाः पंक्तिबद्धरूपेण स्थापिताः सन्ति। वृक्षाणां छायासु जनाः विश्रामयन्तिः तेषु नाना प्रकाराणि पुष्पाणि फलानि च विकसन्ति जनाः वृक्षाणां फलानि भक्षयन्ति । ते प्रातः काले भ्रमणार्थ अत्र आगच्छितः तदा शुद्धः सुवासितः समीरः प्रवहन् जनानाम् मनांसि मोदयति। अत्र आगत्य ते स्वास्थ्य लाभमपि कुर्वन्ति। प्रातः समये वृक्षेषु स्थितानाम् पक्षिणाम् कलरवं अत्यन्त आनन्दितं करोति। उद्यानानि अस्माकं मनांसि मोदन्ते।

 

(2) संस्कृत भाषायाः महत्त्वम्

संस्कृत भाषा अस्माकं देशस्य प्राचीनतमा भाषा अस्ति।

प्राचीने समये एवैव भाषा सर्वसाधारणा आसीत्।

सर्वे जना संस्कृतभाषाम् एव वदन्ति स्म ।

संस्कृतभाषायामेव विश्वसात्यिस्य सर्वप्राचीनग्रन्थाः चत्वारो वेदाः सन्ति।

संस्कृतभाषा भारतराष्ट्रस्य एकतायाः आधारः अस्ति।

संस्कृतभाषायाः स्वरूपं पूर्णरूपेण वैज्ञानिक अस्ति।

अस्य व्याकरणं पूर्णतः तर्कसन्गतं सुनिश्चितं च अस्ति।

संस्कृतभाषैव भारतस्य प्राजन्मूताभाषा अस्ति।

भारतीय गौरवस्य रक्षणाय एजस्याः प्रसारः सदैव कर्तव्यः ।

अतएव उच्चते- संस्कृतिः संस्कृताश्रिता।

 

(3) उत्सवः

(1) भारतवर्षे अनेके उत्सवाः भवति।

(2) तेषु उत्सवेषु दीपावलिः एकः मुख्य धार्मिकः उत्सव अस्ति।

(3) दीपावलिः कार्तिकमासे कृष्णपक्षे अमावस्यायां भवति।

(4) जनाः रात्रो तैलैः वार्तिकाभिः च पूर्णत् दीपान् प्रज्वालयन्ति।

(5) ते धनदेव्याः लक्ष्म्याः पूजनं कुर्वन्ति ।

(6) दीपैः नगरं प्रकाशितं भवति।

 

(4) मम् विद्यालयः

(1) मम् विद्यालयस्य नामः शा. उ. मा. विद्यालयं अस्ति।

(2) विद्यालयस्य भवनम् अतीव सुन्दरम् अस्ति।

(3) मम विद्यालये विशालः क्रीडाक्षेत्रः अस्ति।

(4) विद्यालये एकः पुस्तकालयः अपि अस्ति।

(5) मम् विद्यालये एकम् रम्यम् उद्यानम् अस्ति।

(6) मम् विद्यालये विशंति अध्यापकाः अध्यापिताः च सन्ति।

(7) सर्वे अध्यापकाः अध्यापिकाः च व्यवहारेण स्नेहशीलः सन्ति।

(8) मम् विद्यालये प्रतिवर्ष वार्षिक महोत्सव भवति।

(9) मम् विद्यालये एकं उद्यानम् अस्ति।

(10) विद्यालय महत्वयं रोचते भवति।