Sanskrit संस्कृत

प्र.5 प्रदत्तैः शब्दैः रिक्तस्थनपूर्ति कुरुत (कोऽपि पञ्च)
(सप्तहोता, यशः, तनयं, आत्मा, लघुत्वं, वारिधरैः)
(1) महर्षिः ....... यशः ....... शरीरेण अमरः अस्ति।
(2) प्रक्रीडितो ..... वारिधरैः... सुरेन्द्रः ।
(3) येन यज्ञस्तायते ...... सप्तहोता....।
(4) पितरौ अपि एतादृशं .... तनयं.... नाभिनन्दतः।
(5) सर्वेषु शरीरेषु .... आत्मा.... एक एव।
(6) परसदननिविष्ट: को ..... लघुत्वं.... न याति।


प्र.6 अधोलिखितेषु प्रश्नेषु त्रयाणां प्रश्नानाम् उत्तराणि संस्कृतभाषायाम् एकवाक्येन लिखतः (6)
(1) मे मनः किम् अस्तु?

उत्तर: मे मनः शिवसड्कल्पमस्तु।

(2) वृक्षस्य आधारभूता का?

उत्तर: भूमाता वृक्षस्य आधारभूता अस्ति।

(3) संस्कृतभाषा कस्य पोषणं करोति?

उत्तर: संस्कृतभाषा विश्वबन्धुत्वस्य पोषणं करोति।

(4) रघुः कस्मात् हेमराशिं लब्धवान्?

उत्तर: रघुः कुबेरात हेमराशिम् लब्धवान्।

(5) छत्रसालः कस्य शिष्यः आसीत्?

उत्तर: छत्रसालः स्वामिप्राणनाथस्य शिष्यः आसीत्।