Sanskrit संस्कृत

प्र.2 उचित विकल्पं चित्वा लिखत:
(क) ‘महापुरुषः’ इतयस्मिन् पदे समासः अस्ति
(1) द्विगुः (2) कर्मधारयः (3) द्वन्द्वः (4) तत्पुरुषः

(क) (2) कर्मधारयः

(ख) बहुव्रीहिः समासस्य उदाहरणम् अस्ति
(1) उपकृष्णं (2) चन्द्रशेखरः (3) पञचवटी (4) हरिहरौ

(ख) (2) चन्द्रशेखरः

(ग) ‘ब्राणहतः’ इत्यस्मिन् पदे समास विग्रहः अस्ति
(1) बाणं हतः (2) बाणेन हतः (3) बाणात् हतः (4) बाणे हतः

(ग) (2) बाणेन हतः

(घ) ‘अधिकारः’ इत्यस्मिन् पदे उपसर्गः अस्ति
(1) अध (2) अधिक (3) अ (4) अधि

(घ) (4) अधि

(ड.) अधोलिखितेषु उपसर्गः अस्ति
(1) सम् (2) वद् (3) अस् (4) वस्

(ड.) (1) सम